Sanskrit Ch- बकस्य प्रतिकारः ( 6 C, A , b ) 13/8/21

 DATE-  11/8/21

DAY- WEDNESDAY

GRADE- 6 C

Topic Taught- बकस्य प्रतिकारः 

Ch explanation and textbook exercise done.

Homework-  प्रश्न ३, ४, ६ लिखिए 

DATE- 12/8/21

DAY- THURSDAY

GRADE- 6 A

Topic Taught- बकस्य प्रतिकारः 

Ch explanation and textbook exercise done.

Homework-  प्रश्न ३, ४, ६ लिखिए 


Question 2:

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

अद्यअपिप्रातःकदासर्वदाअधुना
(क) ……………………. भ्रमणं स्वास्थ्याय भवति।

(ख) ……………………. सत्यं वद।

(ग) त्वं ………………… मातुलगृहं गमिष्यसि?

(घ) दिनेशः विद्यालयं गच्छति, अहम्    ………………………. तेन सह गच्छामि।

(ङ) ……………………….. विज्ञानस्य युगः अस्ति।

(च) ……………………….. रविवासरः अस्ति।

Answer:

(क) प्रातः भ्रमणं स्वास्थ्याय भवति।

(ख) सर्वदा सत्यं वद।

(ग) त्वं कदा मातुलगृहं गमिष्यसि?

(घ) दिनेशः विद्यालयं गच्छति, अहम् अपि तेन सह गच्छामि।

(ङ) अधुना विज्ञानस्य युगः अस्ति।

(च) अद्य रविवासरः अस्ति।

Question 3:

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

(क) शृगालस्य मित्रं कः आसीत्?

(ख) स्थालीतः कः भोजनं न अखादत्?

(ग) बकः शृगालाय भोजने किम् अयच्छत्?

(घ) शृगालस्य स्वभावः कीदृशः भवति?

Answer:

(क) शृगालस्य मित्रं बकः आसीत्।

(ख) स्थालीतः बकः भोजनं न अखादत्।

(ग) बकः शृगालाय भोजने संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।

(घ) शृगालस्य स्वभावः कुटिलस्वभावः भवति।

Question 4:

पाठात् पदानि चित्वा अधोलिखितानां विलोमपदानि लिखत-

यथा – शत्रुः – मित्रम्

सुखदम्………………………….दुर्व्यवहारः………………………….
शत्रुता………………………….सायम्………………………….
अप्रसन्नः………………………….असमर्थः………………………….

Answer:

सुखदम्दुखदम्दुर्व्यवहारःसद्व्यवहारः
शत्रुतामित्रतासायम्प्रातः
अप्रसन्नःप्रसन्नःअसमर्थःसमर्थ

Question 6:

तत्समशब्दान् लिखत-

यथा-सियारशृगालः
कौआ………………
मक्खी………………
बन्दर………………
बगुला………………
चोंच………………
नाक………………

Answer:

सियारशृगालः
कौआकाकः
मक्खीमक्षिकाः
बन्दरवानरः
बगुलाबकः
चोंचचञ्चुः
नाकनासिकाः

Popular posts from this blog

Notebook & Workbook -Indus Valley Civilization(2021-22)