Sanskrit Ch- समुद्र्तट : ( 6 A, B , C ) 28/7/21

 DATE- 22/7/21

DAY- THURSDAY

GRADE- 6  ( A )

Topic Taught-  समुद्र्तट : 

Ch explanation done. textbook exercise done.

Homework- Write word meaning and Question answers in notebook

DATE- 23/7/21

DAY-FRIDAY

GRADE- 6  ( B )

Topic Taught-  समुद्र्तट : 

Ch explanation done. textbook exercise done.

Homework- Write word meaning and Question answers in notebook

DATE- 28/7/21

DAY-WEDNESDAY

GRADE- 6  ( C)

Topic Taught-  समुद्र्तट : 

Ch explanation done. textbook exercise done.

Homework- Write word meaning and Question answers in notebook


Question 2:

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-


(क) जनाः काभिः जलविहारं कुर्वन्ति?

(ख) भारतस्य दीर्घतमः समुद्रतटः कः?

(ग) जनाः कुत्र स्वैरं विहरन्ति?

(घ) बालकाः बालुकाभिः किं रचयन्ति?

(ङ) कोच्चितटः केभ्यः ज्ञायते?

ANSWER:

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
 

(क) जनाः नौकाभिः जलविहारं कुर्वन्ति।

(ख) भारतस्य दीर्घतमः समुद्रतटः चेन्नईनगरस्य मेरीनातटः अस्ति।

(ग) जनाः मुंबईनगरस्य जुहूतटे स्वैरं विहरन्ति।

(घ) बालकाः बालुकाभिः बालुकागृहं रचयन्ति।

(ङ) कोच्चितटः नारिकेलफलेभ्यः ज्ञायते।.


Question 3:

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
 

बङ्गोपसागरःप्रायद्वीपःपर्यटनायक्रीडासङ्गमः

(क) कन्याकुमारीतटे त्रयाणां सागराणां ......................... भवति।

(ख) भारतदेशः ......................... इति कथ्यते।

(ग) जनाः समुद्रतटं ..................... आगच्छन्ति।

(घ) बालेभ्यः   ............................. रोचते।

(ङ) भारतस्य पूर्वदिशायां ............................. अस्ति।

ANSWER:

(क) कन्याकुमारीतटे त्रयाणां सागराणां सङ्गमः भवति।

(ख) भारतदेशः प्रायद्वीपः इति कथ्यते।

(ग) जनाः समुद्रतटं पर्यटनाय आगच्छन्ति।

(घ) बालेभ्यः क्रीडा रोचते।

(ङ) भारतस्य पूर्वदिशायां बङ्गोपसागरः अस्ति।

Question 4:

यथायोग्यं योजयत-

समुद्रतटःज्ञानाय
क्रीडनकम्पोषणाय
दुग्धम्प्रकाशाय
दीपकःपर्यटनाय
विद्याखेलनाय

ANSWER:

समुद्रतटःपर्यटनाय
क्रीडनकम्खेलनाय
दुग्धम्पोषणाय
दीपकःप्रकाशाय
विद्याज्ञानाय

Question 5:

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
 

(क) बालकाः ......................... सह पठन्ति। (बालिका)

(ख) तडागः ......................... विभाति। (कमल)

(ग) अहमपि ..................... खेलामि। (कन्दुक)

(घ) अश्वाः ............................. सह धावन्ति। (अश्व)

(ङ) मृगाः ............................. सह चरन्ति। (मृग)

ANSWER:

यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
 

(क) बालकाः बालिकाभिः सह पठन्ति। (बालिका)

(ख) तडागः कमलैः विभाति। (कमल)

(ग) अहमपि कन्दुकेन खेलामि। (कन्दुक)

(घ) अश्वाः अश्वैः सह धावन्ति। (अश्व)

(ङ) मृगाः मृगैः सह चरन्ति। (मृग)


Question 7:

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

ANSWER:

(क) धनिक निर्धनाय धनं ददाति। (निर्धनम्/निर्धनाय)

(ख) बालः पठनाय विद्यालयं गच्छति। (पठनाय/पठनेन)

(ग) सज्जनाः परोपकाराय जीवन्ति। (परोपकारम्/परोपकाराय)

(घ) प्रधानाचार्यः छात्रेभ्यः पारितोषिकं यच्छति। (छात्राणाम्/छात्रेभ्यः)

(ङ) शिक्षकाय नमः। (शिक्षकाय/शिक्षकम्)

Popular posts from this blog

Notebook & Workbook -Indus Valley Civilization(2021-22)