Sanskrit Ch- विमानयनम रच्याम ( 6 A)

DATE - 12/2/21

DAY - FRIDAY 

GRADE -6 A

TOPIC TAUGHT- विमानयनम रच्याम 

Textbook exercise done in class.

Homework - Write word meanings and Q.N . 4 in notebook.

 प्रश्न 4  प्रश्नानाम् उत्तराणि लिखत–

(क) के वायुयानं रचयन्ति?
(ख) वायुयानं कं–कं क्रान्त्वा उपरि गच्छति?
(ग) वयं कीदृशं सोपानं रचयाम?
(घ) वयं कस्मिन् लोके प्रविशाम?
(ङ) आकाशे का: चित्वा मौक्तिकहारं रचयाम?
(च) केषां गृहेषु हर्षं जनयाम?

उत्तर 

(क) राघव-माधव-सीता-ललिताः  (बालकाः ) वायुयानं रचयन्ति।

(ख) वायुयानम् उन्नतवृक्षं तुङ्गं भवनम् आकाशं च क्रान्त्वा उपरि गच्छति।

(ग) वयं हिमवन्तं सोपानं रचयाम।

(घ) वयं चन्दिरलोकं प्रविशाम।

(ङ) आकाशे विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।

(च) दुःखित-पीडित-कृषिजनानां गृहेषु हर्षं जनयाम।

Popular posts from this blog

Notebook & Workbook -Indus Valley Civilization(2021-22)